B 20-25(1) Sāmudrika

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/25
Title: Sāmudrika
Dimensions: 18.5 x 3.5 cm x 2 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/388
Remarks:


Reel No. B 20-25 Inventory No.: 60177_60178

Title Sāmudrikaśāstra and Bauddhaśāstra

Subject Prakīrṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 18.5 x 3.5 cm

Binding Hole one in centre left

Folios 2

Lines per Folio 6

Foliation figures in middle right-hand margin and word śrī in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/388

Manuscript Features

MS contains scattered folios of Sāmudrikaśāstra and Bauddhaśāstra??

Excerpts

exposure three..

«First folio: »

❖ oṃ namo (rudrāya) ||

tanvaṃgī śūkṣmakeśā mṛdukaracaraṇā vatsalāgrī(!) subhadrā

kiñcit tanvī pralambā +vaya+hṛdayā padminī cakrakeśā

nilla(!)jjātīvrakāmā bahukalaharatā saṃkhinī svalpakeśā

dīrghā srvāṅgapūrṇā khalu laghuviṣayā citriṇī dīrghakeśā || || 1 ||

sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśā

dūtīnāṃ śuddhajātiḥ kvacid iha hi bhaved sarvadā miśrajātiḥ |

siṃhaś caikāntavāśī viṣayavirahito nirbhayaṃ bhojaśālo(!)

śāraṅgaḥ śīghragāmī kṣaralaghuviṣayas stambha+++++

«Second folio: »

(bhagavastha) duḥkhaṃ prasavanasamaye bālabhāve pi duḥkhaṃ<ref name="ftn1">unmetric</ref>

kaumāre yauvanastrīdhanavibhavahataṃ kleśaduḥkhaṃ mahad yaḥ

bṛddhatvaṃ mṛtyduḥkhaṃ punar api bhayadaṃ khaḍga tau rauravādyaṃ

duḥkhaṅgṛhn(!)āti duḥkhaṃ sakalajagadidaṃ mohitaṃ māyayā ca || ||

saṃsāre mānnuṣatvaṃ kvacid api tu bhaved dharmabudhhiḥ kadācit |

tasmād baddhānurāgo bhavati śubhavaśād ādiyānapravṛttiḥ |

tasmācchrīvajrayāne kvacid akhilamatiḥ varttate bhāvanāyāṃ

tasmād buddhatvam iṣṭaṃ paramasukhapade +++++++ || || +++

Microfilm Details

Reel No. B 20/25

Date of Filming 13-09-1970

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-12-2009

Bibliography


<references/>