B 20-25(1) Sāmudrika
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/25
Title: Sāmudrika
Dimensions: 18.5 x 3.5 cm x 2 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/388
Remarks:
Reel No. B 20-25 Inventory No.: 60177_60178
Title Sāmudrikaśāstra and Bauddhaśāstra
Subject Prakīrṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 18.5 x 3.5 cm
Binding Hole one in centre left
Folios 2
Lines per Folio 6
Foliation figures in middle right-hand margin and word śrī in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/388
Manuscript Features
MS contains scattered folios of Sāmudrikaśāstra and Bauddhaśāstra??
Excerpts
exposure three..
«First folio: »
❖ oṃ namo (rudrāya) ||
tanvaṃgī śūkṣmakeśā mṛdukaracaraṇā vatsalāgrī(!) subhadrā
kiñcit tanvī pralambā +vaya+hṛdayā padminī cakrakeśā
nilla(!)jjātīvrakāmā bahukalaharatā saṃkhinī svalpakeśā
dīrghā srvāṅgapūrṇā khalu laghuviṣayā citriṇī dīrghakeśā || || 1 ||
sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśā
dūtīnāṃ śuddhajātiḥ kvacid iha hi bhaved sarvadā miśrajātiḥ |
siṃhaś caikāntavāśī viṣayavirahito nirbhayaṃ bhojaśālo(!)
śāraṅgaḥ śīghragāmī kṣaralaghuviṣayas stambha+++++
«Second folio: »
(bhagavastha) duḥkhaṃ prasavanasamaye bālabhāve pi duḥkhaṃ<ref name="ftn1">unmetric</ref>
kaumāre yauvanastrīdhanavibhavahataṃ kleśaduḥkhaṃ mahad yaḥ
bṛddhatvaṃ mṛtyduḥkhaṃ punar api bhayadaṃ khaḍga tau rauravādyaṃ
duḥkhaṅgṛhn(!)āti duḥkhaṃ sakalajagadidaṃ mohitaṃ māyayā ca || ||
saṃsāre mānnuṣatvaṃ kvacid api tu bhaved dharmabudhhiḥ kadācit |
tasmād baddhānurāgo bhavati śubhavaśād ādiyānapravṛttiḥ |
tasmācchrīvajrayāne kvacid akhilamatiḥ varttate bhāvanāyāṃ
tasmād buddhatvam iṣṭaṃ paramasukhapade +++++++ || || +++
Microfilm Details
Reel No. B 20/25
Date of Filming 13-09-1970
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-12-2009
Bibliography
<references/>